गवनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गवनीयः
गवनीयौ
गवनीयाः
संबोधन
गवनीय
गवनीयौ
गवनीयाः
द्वितीया
गवनीयम्
गवनीयौ
गवनीयान्
तृतीया
गवनीयेन
गवनीयाभ्याम्
गवनीयैः
चतुर्थी
गवनीयाय
गवनीयाभ्याम्
गवनीयेभ्यः
पंचमी
गवनीयात् / गवनीयाद्
गवनीयाभ्याम्
गवनीयेभ्यः
षष्ठी
गवनीयस्य
गवनीययोः
गवनीयानाम्
सप्तमी
गवनीये
गवनीययोः
गवनीयेषु
 
एक
द्वि
अनेक
प्रथमा
गवनीयः
गवनीयौ
गवनीयाः
सम्बोधन
गवनीय
गवनीयौ
गवनीयाः
द्वितीया
गवनीयम्
गवनीयौ
गवनीयान्
तृतीया
गवनीयेन
गवनीयाभ्याम्
गवनीयैः
चतुर्थी
गवनीयाय
गवनीयाभ्याम्
गवनीयेभ्यः
पञ्चमी
गवनीयात् / गवनीयाद्
गवनीयाभ्याम्
गवनीयेभ्यः
षष्ठी
गवनीयस्य
गवनीययोः
गवनीयानाम्
सप्तमी
गवनीये
गवनीययोः
गवनीयेषु


इतर