गल्हित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गल्हितः
गल्हितौ
गल्हिताः
ಸಂಬೋಧನ
गल्हित
गल्हितौ
गल्हिताः
ದ್ವಿತೀಯಾ
गल्हितम्
गल्हितौ
गल्हितान्
ತೃತೀಯಾ
गल्हितेन
गल्हिताभ्याम्
गल्हितैः
ಚತುರ್ಥೀ
गल्हिताय
गल्हिताभ्याम्
गल्हितेभ्यः
ಪಂಚಮೀ
गल्हितात् / गल्हिताद्
गल्हिताभ्याम्
गल्हितेभ्यः
ಷಷ್ಠೀ
गल्हितस्य
गल्हितयोः
गल्हितानाम्
ಸಪ್ತಮೀ
गल्हिते
गल्हितयोः
गल्हितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गल्हितः
गल्हितौ
गल्हिताः
ಸಂಬೋಧನ
गल्हित
गल्हितौ
गल्हिताः
ದ್ವಿತೀಯಾ
गल्हितम्
गल्हितौ
गल्हितान्
ತೃತೀಯಾ
गल्हितेन
गल्हिताभ्याम्
गल्हितैः
ಚತುರ್ಥೀ
गल्हिताय
गल्हिताभ्याम्
गल्हितेभ्यः
ಪಂಚಮೀ
गल्हितात् / गल्हिताद्
गल्हिताभ्याम्
गल्हितेभ्यः
ಷಷ್ಠೀ
गल्हितस्य
गल्हितयोः
गल्हितानाम्
ಸಪ್ತಮೀ
गल्हिते
गल्हितयोः
गल्हितेषु


ಇತರರು