गर्बितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गर्बितव्यः
गर्बितव्यौ
गर्बितव्याः
ସମ୍ବୋଧନ
गर्बितव्य
गर्बितव्यौ
गर्बितव्याः
ଦ୍ୱିତୀୟା
गर्बितव्यम्
गर्बितव्यौ
गर्बितव्यान्
ତୃତୀୟା
गर्बितव्येन
गर्बितव्याभ्याम्
गर्बितव्यैः
ଚତୁର୍ଥୀ
गर्बितव्याय
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
ପଞ୍ଚମୀ
गर्बितव्यात् / गर्बितव्याद्
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
ଷଷ୍ଠୀ
गर्बितव्यस्य
गर्बितव्ययोः
गर्बितव्यानाम्
ସପ୍ତମୀ
गर्बितव्ये
गर्बितव्ययोः
गर्बितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गर्बितव्यः
गर्बितव्यौ
गर्बितव्याः
ସମ୍ବୋଧନ
गर्बितव्य
गर्बितव्यौ
गर्बितव्याः
ଦ୍ୱିତୀୟା
गर्बितव्यम्
गर्बितव्यौ
गर्बितव्यान्
ତୃତୀୟା
गर्बितव्येन
गर्बितव्याभ्याम्
गर्बितव्यैः
ଚତୁର୍ଥୀ
गर्बितव्याय
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
ପଞ୍ଚମୀ
गर्बितव्यात् / गर्बितव्याद्
गर्बितव्याभ्याम्
गर्बितव्येभ्यः
ଷଷ୍ଠୀ
गर्बितव्यस्य
गर्बितव्ययोः
गर्बितव्यानाम्
ସପ୍ତମୀ
गर्बितव्ये
गर्बितव्ययोः
गर्बितव्येषु


ଅନ୍ୟ