गर्धयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
ಸಂಬೋಧನ
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
ದ್ವಿತೀಯಾ
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
ತೃತೀಯಾ
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
ಚತುರ್ಥೀ
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ಪಂಚಮೀ
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ಷಷ್ಠೀ
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
ಸಪ್ತಮೀ
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
ಸಂಬೋಧನ
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
ದ್ವಿತೀಯಾ
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
ತೃತೀಯಾ
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
ಚತುರ್ಥೀ
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ಪಂಚಮೀ
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ಷಷ್ಠೀ
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
ಸಪ್ತಮೀ
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु


ಇತರರು