गर्धयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
ସମ୍ବୋଧନ
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
ଦ୍ୱିତୀୟା
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
ତୃତୀୟା
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
ଚତୁର୍ଥୀ
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ପଞ୍ଚମୀ
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ଷଷ୍ଠୀ
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
ସପ୍ତମୀ
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
ସମ୍ବୋଧନ
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
ଦ୍ୱିତୀୟା
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
ତୃତୀୟା
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
ଚତୁର୍ଥୀ
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ପଞ୍ଚମୀ
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
ଷଷ୍ଠୀ
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
ସପ୍ତମୀ
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु


ଅନ୍ୟ