गर्धयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
संबोधन
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
द्वितीया
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
तृतीया
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
चतुर्थी
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
पंचमी
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
षष्ठी
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
सप्तमी
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
गर्धयितव्यः
गर्धयितव्यौ
गर्धयितव्याः
सम्बोधन
गर्धयितव्य
गर्धयितव्यौ
गर्धयितव्याः
द्वितीया
गर्धयितव्यम्
गर्धयितव्यौ
गर्धयितव्यान्
तृतीया
गर्धयितव्येन
गर्धयितव्याभ्याम्
गर्धयितव्यैः
चतुर्थी
गर्धयितव्याय
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
पञ्चमी
गर्धयितव्यात् / गर्धयितव्याद्
गर्धयितव्याभ्याम्
गर्धयितव्येभ्यः
षष्ठी
गर्धयितव्यस्य
गर्धयितव्ययोः
गर्धयितव्यानाम्
सप्तमी
गर्धयितव्ये
गर्धयितव्ययोः
गर्धयितव्येषु


इतर