गरितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गरितृ
गरितृणी
गरितॄणि
ସମ୍ବୋଧନ
गरितः / गरितृ
गरितृणी
गरितॄणि
ଦ୍ୱିତୀୟା
गरितृ
गरितृणी
गरितॄणि
ତୃତୀୟା
गरित्रा / गरितृणा
गरितृभ्याम्
गरितृभिः
ଚତୁର୍ଥୀ
गरित्रे / गरितृणे
गरितृभ्याम्
गरितृभ्यः
ପଞ୍ଚମୀ
गरितुः / गरितृणः
गरितृभ्याम्
गरितृभ्यः
ଷଷ୍ଠୀ
गरितुः / गरितृणः
गरित्रोः / गरितृणोः
गरितॄणाम्
ସପ୍ତମୀ
गरितरि / गरितृणि
गरित्रोः / गरितृणोः
गरितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गरितृ
गरितृणी
गरितॄणि
ସମ୍ବୋଧନ
गरितः / गरितृ
गरितृणी
गरितॄणि
ଦ୍ୱିତୀୟା
गरितृ
गरितृणी
गरितॄणि
ତୃତୀୟା
गरित्रा / गरितृणा
गरितृभ्याम्
गरितृभिः
ଚତୁର୍ଥୀ
गरित्रे / गरितृणे
गरितृभ्याम्
गरितृभ्यः
ପଞ୍ଚମୀ
गरितुः / गरितृणः
गरितृभ्याम्
गरितृभ्यः
ଷଷ୍ଠୀ
गरितुः / गरितृणः
गरित्रोः / गरितृणोः
गरितॄणाम्
ସପ୍ତମୀ
गरितरि / गरितृणि
गरित्रोः / गरितृणोः
गरितृषु


ଅନ୍ୟ