गरितृ विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गरितृ
गरितृणी
गरितॄणि
संबोधन
गरितः / गरितृ
गरितृणी
गरितॄणि
द्वितीया
गरितृ
गरितृणी
गरितॄणि
तृतीया
गरित्रा / गरितृणा
गरितृभ्याम्
गरितृभिः
चतुर्थी
गरित्रे / गरितृणे
गरितृभ्याम्
गरितृभ्यः
पंचमी
गरितुः / गरितृणः
गरितृभ्याम्
गरितृभ्यः
षष्ठी
गरितुः / गरितृणः
गरित्रोः / गरितृणोः
गरितॄणाम्
सप्तमी
गरितरि / गरितृणि
गरित्रोः / गरितृणोः
गरितृषु
 
एक
द्वि
अनेक
प्रथमा
गरितृ
गरितृणी
गरितॄणि
सम्बोधन
गरितः / गरितृ
गरितृणी
गरितॄणि
द्वितीया
गरितृ
गरितृणी
गरितॄणि
तृतीया
गरित्रा / गरितृणा
गरितृभ्याम्
गरितृभिः
चतुर्थी
गरित्रे / गरितृणे
गरितृभ्याम्
गरितृभ्यः
पञ्चमी
गरितुः / गरितृणः
गरितृभ्याम्
गरितृभ्यः
षष्ठी
गरितुः / गरितृणः
गरित्रोः / गरितृणोः
गरितॄणाम्
सप्तमी
गरितरि / गरितृणि
गरित्रोः / गरितृणोः
गरितृषु


इतर