गमनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गमनीयः
गमनीयौ
गमनीयाः
ಸಂಬೋಧನ
गमनीय
गमनीयौ
गमनीयाः
ದ್ವಿತೀಯಾ
गमनीयम्
गमनीयौ
गमनीयान्
ತೃತೀಯಾ
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
ಚತುರ್ಥೀ
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
ಪಂಚಮೀ
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
ಷಷ್ಠೀ
गमनीयस्य
गमनीययोः
गमनीयानाम्
ಸಪ್ತಮೀ
गमनीये
गमनीययोः
गमनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गमनीयः
गमनीयौ
गमनीयाः
ಸಂಬೋಧನ
गमनीय
गमनीयौ
गमनीयाः
ದ್ವಿತೀಯಾ
गमनीयम्
गमनीयौ
गमनीयान्
ತೃತೀಯಾ
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
ಚತುರ್ಥೀ
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
ಪಂಚಮೀ
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
ಷಷ್ಠೀ
गमनीयस्य
गमनीययोः
गमनीयानाम्
ಸಪ್ತಮೀ
गमनीये
गमनीययोः
गमनीयेषु


ಇತರರು