गमनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गमनीयः
गमनीयौ
गमनीयाः
ସମ୍ବୋଧନ
गमनीय
गमनीयौ
गमनीयाः
ଦ୍ୱିତୀୟା
गमनीयम्
गमनीयौ
गमनीयान्
ତୃତୀୟା
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
ଚତୁର୍ଥୀ
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
ପଞ୍ଚମୀ
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
ଷଷ୍ଠୀ
गमनीयस्य
गमनीययोः
गमनीयानाम्
ସପ୍ତମୀ
गमनीये
गमनीययोः
गमनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गमनीयः
गमनीयौ
गमनीयाः
ସମ୍ବୋଧନ
गमनीय
गमनीयौ
गमनीयाः
ଦ୍ୱିତୀୟା
गमनीयम्
गमनीयौ
गमनीयान्
ତୃତୀୟା
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
ଚତୁର୍ଥୀ
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
ପଞ୍ଚମୀ
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
ଷଷ୍ଠୀ
गमनीयस्य
गमनीययोः
गमनीयानाम्
ସପ୍ତମୀ
गमनीये
गमनीययोः
गमनीयेषु


ଅନ୍ୟ