गमनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गमनीयः
गमनीयौ
गमनीयाः
संबोधन
गमनीय
गमनीयौ
गमनीयाः
द्वितीया
गमनीयम्
गमनीयौ
गमनीयान्
तृतीया
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
चतुर्थी
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
पंचमी
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
षष्ठी
गमनीयस्य
गमनीययोः
गमनीयानाम्
सप्तमी
गमनीये
गमनीययोः
गमनीयेषु
 
एक
द्वि
अनेक
प्रथमा
गमनीयः
गमनीयौ
गमनीयाः
सम्बोधन
गमनीय
गमनीयौ
गमनीयाः
द्वितीया
गमनीयम्
गमनीयौ
गमनीयान्
तृतीया
गमनीयेन
गमनीयाभ्याम्
गमनीयैः
चतुर्थी
गमनीयाय
गमनीयाभ्याम्
गमनीयेभ्यः
पञ्चमी
गमनीयात् / गमनीयाद्
गमनीयाभ्याम्
गमनीयेभ्यः
षष्ठी
गमनीयस्य
गमनीययोः
गमनीयानाम्
सप्तमी
गमनीये
गमनीययोः
गमनीयेषु


इतर