गभीर ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गभीरः
गभीरौ
गभीराः
ಸಂಬೋಧನ
गभीर
गभीरौ
गभीराः
ದ್ವಿತೀಯಾ
गभीरम्
गभीरौ
गभीरान्
ತೃತೀಯಾ
गभीरेण
गभीराभ्याम्
गभीरैः
ಚತುರ್ಥೀ
गभीराय
गभीराभ्याम्
गभीरेभ्यः
ಪಂಚಮೀ
गभीरात् / गभीराद्
गभीराभ्याम्
गभीरेभ्यः
ಷಷ್ಠೀ
गभीरस्य
गभीरयोः
गभीराणाम्
ಸಪ್ತಮೀ
गभीरे
गभीरयोः
गभीरेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गभीरः
गभीरौ
गभीराः
ಸಂಬೋಧನ
गभीर
गभीरौ
गभीराः
ದ್ವಿತೀಯಾ
गभीरम्
गभीरौ
गभीरान्
ತೃತೀಯಾ
गभीरेण
गभीराभ्याम्
गभीरैः
ಚತುರ್ಥೀ
गभीराय
गभीराभ्याम्
गभीरेभ्यः
ಪಂಚಮೀ
गभीरात् / गभीराद्
गभीराभ्याम्
गभीरेभ्यः
ಷಷ್ಠೀ
गभीरस्य
गभीरयोः
गभीराणाम्
ಸಪ್ತಮೀ
गभीरे
गभीरयोः
गभीरेषु


ಇತರರು