गन्धयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
ಸಂಬೋಧನ
गन्धयमान
गन्धयमानौ
गन्धयमानाः
ದ್ವಿತೀಯಾ
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
ತೃತೀಯಾ
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
ಚತುರ್ಥೀ
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
ಪಂಚಮೀ
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
ಷಷ್ಠೀ
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
ಸಪ್ತಮೀ
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गन्धयमानः
गन्धयमानौ
गन्धयमानाः
ಸಂಬೋಧನ
गन्धयमान
गन्धयमानौ
गन्धयमानाः
ದ್ವಿತೀಯಾ
गन्धयमानम्
गन्धयमानौ
गन्धयमानान्
ತೃತೀಯಾ
गन्धयमानेन
गन्धयमानाभ्याम्
गन्धयमानैः
ಚತುರ್ಥೀ
गन्धयमानाय
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
ಪಂಚಮೀ
गन्धयमानात् / गन्धयमानाद्
गन्धयमानाभ्याम्
गन्धयमानेभ्यः
ಷಷ್ಠೀ
गन्धयमानस्य
गन्धयमानयोः
गन्धयमानानाम्
ಸಪ್ತಮೀ
गन्धयमाने
गन्धयमानयोः
गन्धयमानेषु


ಇತರರು