गन्धनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
ಸಂಬೋಧನ
गन्धनीय
गन्धनीयौ
गन्धनीयाः
ದ್ವಿತೀಯಾ
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
ತೃತೀಯಾ
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
ಚತುರ್ಥೀ
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ಪಂಚಮೀ
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ಷಷ್ಠೀ
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
ಸಪ್ತಮೀ
गन्धनीये
गन्धनीययोः
गन्धनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
ಸಂಬೋಧನ
गन्धनीय
गन्धनीयौ
गन्धनीयाः
ದ್ವಿತೀಯಾ
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
ತೃತೀಯಾ
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
ಚತುರ್ಥೀ
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ಪಂಚಮೀ
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ಷಷ್ಠೀ
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
ಸಪ್ತಮೀ
गन्धनीये
गन्धनीययोः
गन्धनीयेषु


ಇತರರು