गन्धनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
ସମ୍ବୋଧନ
गन्धनीय
गन्धनीयौ
गन्धनीयाः
ଦ୍ୱିତୀୟା
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
ତୃତୀୟା
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
ଚତୁର୍ଥୀ
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ପଞ୍ଚମୀ
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ଷଷ୍ଠୀ
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
ସପ୍ତମୀ
गन्धनीये
गन्धनीययोः
गन्धनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
ସମ୍ବୋଧନ
गन्धनीय
गन्धनीयौ
गन्धनीयाः
ଦ୍ୱିତୀୟା
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
ତୃତୀୟା
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
ଚତୁର୍ଥୀ
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ପଞ୍ଚମୀ
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
ଷଷ୍ଠୀ
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
ସପ୍ତମୀ
गन्धनीये
गन्धनीययोः
गन्धनीयेषु


ଅନ୍ୟ