गन्धनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
संबोधन
गन्धनीय
गन्धनीयौ
गन्धनीयाः
द्वितीया
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
तृतीया
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
चतुर्थी
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
पंचमी
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
षष्ठी
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
सप्तमी
गन्धनीये
गन्धनीययोः
गन्धनीयेषु
 
एक
द्वि
अनेक
प्रथमा
गन्धनीयः
गन्धनीयौ
गन्धनीयाः
सम्बोधन
गन्धनीय
गन्धनीयौ
गन्धनीयाः
द्वितीया
गन्धनीयम्
गन्धनीयौ
गन्धनीयान्
तृतीया
गन्धनीयेन
गन्धनीयाभ्याम्
गन्धनीयैः
चतुर्थी
गन्धनीयाय
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
पञ्चमी
गन्धनीयात् / गन्धनीयाद्
गन्धनीयाभ्याम्
गन्धनीयेभ्यः
षष्ठी
गन्धनीयस्य
गन्धनीययोः
गन्धनीयानाम्
सप्तमी
गन्धनीये
गन्धनीययोः
गन्धनीयेषु


इतर