गन्धक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गन्धकः
गन्धकौ
गन्धकाः
ಸಂಬೋಧನ
गन्धक
गन्धकौ
गन्धकाः
ದ್ವಿತೀಯಾ
गन्धकम्
गन्धकौ
गन्धकान्
ತೃತೀಯಾ
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
ಚತುರ್ಥೀ
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
ಪಂಚಮೀ
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
ಷಷ್ಠೀ
गन्धकस्य
गन्धकयोः
गन्धकानाम्
ಸಪ್ತಮೀ
गन्धके
गन्धकयोः
गन्धकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गन्धकः
गन्धकौ
गन्धकाः
ಸಂಬೋಧನ
गन्धक
गन्धकौ
गन्धकाः
ದ್ವಿತೀಯಾ
गन्धकम्
गन्धकौ
गन्धकान्
ತೃತೀಯಾ
गन्धकेन
गन्धकाभ्याम्
गन्धकैः
ಚತುರ್ಥೀ
गन्धकाय
गन्धकाभ्याम्
गन्धकेभ्यः
ಪಂಚಮೀ
गन्धकात् / गन्धकाद्
गन्धकाभ्याम्
गन्धकेभ्यः
ಷಷ್ಠೀ
गन्धकस्य
गन्धकयोः
गन्धकानाम्
ಸಪ್ತಮೀ
गन्धके
गन्धकयोः
गन्धकेषु


ಇತರರು