गदयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गदयितव्यः
गदयितव्यौ
गदयितव्याः
ಸಂಬೋಧನ
गदयितव्य
गदयितव्यौ
गदयितव्याः
ದ್ವಿತೀಯಾ
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
ತೃತೀಯಾ
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
ಚತುರ್ಥೀ
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
ಪಂಚಮೀ
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
ಷಷ್ಠೀ
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
ಸಪ್ತಮೀ
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गदयितव्यः
गदयितव्यौ
गदयितव्याः
ಸಂಬೋಧನ
गदयितव्य
गदयितव्यौ
गदयितव्याः
ದ್ವಿತೀಯಾ
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
ತೃತೀಯಾ
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
ಚತುರ್ಥೀ
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
ಪಂಚಮೀ
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
ಷಷ್ಠೀ
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
ಸಪ್ತಮೀ
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु


ಇತರರು