गण्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गण्यः
गण्यौ
गण्याः
ಸಂಬೋಧನ
गण्य
गण्यौ
गण्याः
ದ್ವಿತೀಯಾ
गण्यम्
गण्यौ
गण्यान्
ತೃತೀಯಾ
गण्येन
गण्याभ्याम्
गण्यैः
ಚತುರ್ಥೀ
गण्याय
गण्याभ्याम्
गण्येभ्यः
ಪಂಚಮೀ
गण्यात् / गण्याद्
गण्याभ्याम्
गण्येभ्यः
ಷಷ್ಠೀ
गण्यस्य
गण्ययोः
गण्यानाम्
ಸಪ್ತಮೀ
गण्ये
गण्ययोः
गण्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गण्यः
गण्यौ
गण्याः
ಸಂಬೋಧನ
गण्य
गण्यौ
गण्याः
ದ್ವಿತೀಯಾ
गण्यम्
गण्यौ
गण्यान्
ತೃತೀಯಾ
गण्येन
गण्याभ्याम्
गण्यैः
ಚತುರ್ಥೀ
गण्याय
गण्याभ्याम्
गण्येभ्यः
ಪಂಚಮೀ
गण्यात् / गण्याद्
गण्याभ्याम्
गण्येभ्यः
ಷಷ್ಠೀ
गण्यस्य
गण्ययोः
गण्यानाम्
ಸಪ್ತಮೀ
गण्ये
गण्ययोः
गण्येषु


ಇತರರು