गण्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गण्यः
गण्यौ
गण्याः
संबोधन
गण्य
गण्यौ
गण्याः
द्वितीया
गण्यम्
गण्यौ
गण्यान्
तृतीया
गण्येन
गण्याभ्याम्
गण्यैः
चतुर्थी
गण्याय
गण्याभ्याम्
गण्येभ्यः
पंचमी
गण्यात् / गण्याद्
गण्याभ्याम्
गण्येभ्यः
षष्ठी
गण्यस्य
गण्ययोः
गण्यानाम्
सप्तमी
गण्ये
गण्ययोः
गण्येषु
 
एक
द्वि
अनेक
प्रथमा
गण्यः
गण्यौ
गण्याः
सम्बोधन
गण्य
गण्यौ
गण्याः
द्वितीया
गण्यम्
गण्यौ
गण्यान्
तृतीया
गण्येन
गण्याभ्याम्
गण्यैः
चतुर्थी
गण्याय
गण्याभ्याम्
गण्येभ्यः
पञ्चमी
गण्यात् / गण्याद्
गण्याभ्याम्
गण्येभ्यः
षष्ठी
गण्यस्य
गण्ययोः
गण्यानाम्
सप्तमी
गण्ये
गण्ययोः
गण्येषु


इतर