गण्ड्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गण्ड्यः
गण्ड्यौ
गण्ड्याः
ಸಂಬೋಧನ
गण्ड्य
गण्ड्यौ
गण्ड्याः
ದ್ವಿತೀಯಾ
गण्ड्यम्
गण्ड्यौ
गण्ड्यान्
ತೃತೀಯಾ
गण्ड्येन
गण्ड्याभ्याम्
गण्ड्यैः
ಚತುರ್ಥೀ
गण्ड्याय
गण्ड्याभ्याम्
गण्ड्येभ्यः
ಪಂಚಮೀ
गण्ड्यात् / गण्ड्याद्
गण्ड्याभ्याम्
गण्ड्येभ्यः
ಷಷ್ಠೀ
गण्ड्यस्य
गण्ड्ययोः
गण्ड्यानाम्
ಸಪ್ತಮೀ
गण्ड्ये
गण्ड्ययोः
गण्ड्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गण्ड्यः
गण्ड्यौ
गण्ड्याः
ಸಂಬೋಧನ
गण्ड्य
गण्ड्यौ
गण्ड्याः
ದ್ವಿತೀಯಾ
गण्ड्यम्
गण्ड्यौ
गण्ड्यान्
ತೃತೀಯಾ
गण्ड्येन
गण्ड्याभ्याम्
गण्ड्यैः
ಚತುರ್ಥೀ
गण्ड्याय
गण्ड्याभ्याम्
गण्ड्येभ्यः
ಪಂಚಮೀ
गण्ड्यात् / गण्ड्याद्
गण्ड्याभ्याम्
गण्ड्येभ्यः
ಷಷ್ಠೀ
गण्ड्यस्य
गण्ड्ययोः
गण्ड्यानाम्
ಸಪ್ತಮೀ
गण्ड्ये
गण्ड्ययोः
गण्ड्येषु


ಇತರರು