गणेश ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गणेशः
गणेशौ
गणेशाः
ಸಂಬೋಧನ
गणेश
गणेशौ
गणेशाः
ದ್ವಿತೀಯಾ
गणेशम्
गणेशौ
गणेशान्
ತೃತೀಯಾ
गणेशेन
गणेशाभ्याम्
गणेशैः
ಚತುರ್ಥೀ
गणेशाय
गणेशाभ्याम्
गणेशेभ्यः
ಪಂಚಮೀ
गणेशात् / गणेशाद्
गणेशाभ्याम्
गणेशेभ्यः
ಷಷ್ಠೀ
गणेशस्य
गणेशयोः
गणेशानाम्
ಸಪ್ತಮೀ
गणेशे
गणेशयोः
गणेशेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गणेशः
गणेशौ
गणेशाः
ಸಂಬೋಧನ
गणेश
गणेशौ
गणेशाः
ದ್ವಿತೀಯಾ
गणेशम्
गणेशौ
गणेशान्
ತೃತೀಯಾ
गणेशेन
गणेशाभ्याम्
गणेशैः
ಚತುರ್ಥೀ
गणेशाय
गणेशाभ्याम्
गणेशेभ्यः
ಪಂಚಮೀ
गणेशात् / गणेशाद्
गणेशाभ्याम्
गणेशेभ्यः
ಷಷ್ಠೀ
गणेशस्य
गणेशयोः
गणेशानाम्
ಸಪ್ತಮೀ
गणेशे
गणेशयोः
गणेशेषु