गणेश विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गणेशः
गणेशौ
गणेशाः
संबोधन
गणेश
गणेशौ
गणेशाः
द्वितीया
गणेशम्
गणेशौ
गणेशान्
तृतीया
गणेशेन
गणेशाभ्याम्
गणेशैः
चतुर्थी
गणेशाय
गणेशाभ्याम्
गणेशेभ्यः
पंचमी
गणेशात् / गणेशाद्
गणेशाभ्याम्
गणेशेभ्यः
षष्ठी
गणेशस्य
गणेशयोः
गणेशानाम्
सप्तमी
गणेशे
गणेशयोः
गणेशेषु
 
एक
द्वि
अनेक
प्रथमा
गणेशः
गणेशौ
गणेशाः
सम्बोधन
गणेश
गणेशौ
गणेशाः
द्वितीया
गणेशम्
गणेशौ
गणेशान्
तृतीया
गणेशेन
गणेशाभ्याम्
गणेशैः
चतुर्थी
गणेशाय
गणेशाभ्याम्
गणेशेभ्यः
पञ्चमी
गणेशात् / गणेशाद्
गणेशाभ्याम्
गणेशेभ्यः
षष्ठी
गणेशस्य
गणेशयोः
गणेशानाम्
सप्तमी
गणेशे
गणेशयोः
गणेशेषु