गणयमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गणयमानः
गणयमानौ
गणयमानाः
ಸಂಬೋಧನ
गणयमान
गणयमानौ
गणयमानाः
ದ್ವಿತೀಯಾ
गणयमानम्
गणयमानौ
गणयमानान्
ತೃತೀಯಾ
गणयमानेन
गणयमानाभ्याम्
गणयमानैः
ಚತುರ್ಥೀ
गणयमानाय
गणयमानाभ्याम्
गणयमानेभ्यः
ಪಂಚಮೀ
गणयमानात् / गणयमानाद्
गणयमानाभ्याम्
गणयमानेभ्यः
ಷಷ್ಠೀ
गणयमानस्य
गणयमानयोः
गणयमानानाम्
ಸಪ್ತಮೀ
गणयमाने
गणयमानयोः
गणयमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गणयमानः
गणयमानौ
गणयमानाः
ಸಂಬೋಧನ
गणयमान
गणयमानौ
गणयमानाः
ದ್ವಿತೀಯಾ
गणयमानम्
गणयमानौ
गणयमानान्
ತೃತೀಯಾ
गणयमानेन
गणयमानाभ्याम्
गणयमानैः
ಚತುರ್ಥೀ
गणयमानाय
गणयमानाभ्याम्
गणयमानेभ्यः
ಪಂಚಮೀ
गणयमानात् / गणयमानाद्
गणयमानाभ्याम्
गणयमानेभ्यः
ಷಷ್ಠೀ
गणयमानस्य
गणयमानयोः
गणयमानानाम्
ಸಪ್ತಮೀ
गणयमाने
गणयमानयोः
गणयमानेषु


ಇತರರು