गणयमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गणयमानः
गणयमानौ
गणयमानाः
संबोधन
गणयमान
गणयमानौ
गणयमानाः
द्वितीया
गणयमानम्
गणयमानौ
गणयमानान्
तृतीया
गणयमानेन
गणयमानाभ्याम्
गणयमानैः
चतुर्थी
गणयमानाय
गणयमानाभ्याम्
गणयमानेभ्यः
पंचमी
गणयमानात् / गणयमानाद्
गणयमानाभ्याम्
गणयमानेभ्यः
षष्ठी
गणयमानस्य
गणयमानयोः
गणयमानानाम्
सप्तमी
गणयमाने
गणयमानयोः
गणयमानेषु
 
एक
द्वि
अनेक
प्रथमा
गणयमानः
गणयमानौ
गणयमानाः
सम्बोधन
गणयमान
गणयमानौ
गणयमानाः
द्वितीया
गणयमानम्
गणयमानौ
गणयमानान्
तृतीया
गणयमानेन
गणयमानाभ्याम्
गणयमानैः
चतुर्थी
गणयमानाय
गणयमानाभ्याम्
गणयमानेभ्यः
पञ्चमी
गणयमानात् / गणयमानाद्
गणयमानाभ्याम्
गणयमानेभ्यः
षष्ठी
गणयमानस्य
गणयमानयोः
गणयमानानाम्
सप्तमी
गणयमाने
गणयमानयोः
गणयमानेषु


इतर