गणनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गणनीयः
गणनीयौ
गणनीयाः
ಸಂಬೋಧನ
गणनीय
गणनीयौ
गणनीयाः
ದ್ವಿತೀಯಾ
गणनीयम्
गणनीयौ
गणनीयान्
ತೃತೀಯಾ
गणनीयेन
गणनीयाभ्याम्
गणनीयैः
ಚತುರ್ಥೀ
गणनीयाय
गणनीयाभ्याम्
गणनीयेभ्यः
ಪಂಚಮೀ
गणनीयात् / गणनीयाद्
गणनीयाभ्याम्
गणनीयेभ्यः
ಷಷ್ಠೀ
गणनीयस्य
गणनीययोः
गणनीयानाम्
ಸಪ್ತಮೀ
गणनीये
गणनीययोः
गणनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गणनीयः
गणनीयौ
गणनीयाः
ಸಂಬೋಧನ
गणनीय
गणनीयौ
गणनीयाः
ದ್ವಿತೀಯಾ
गणनीयम्
गणनीयौ
गणनीयान्
ತೃತೀಯಾ
गणनीयेन
गणनीयाभ्याम्
गणनीयैः
ಚತುರ್ಥೀ
गणनीयाय
गणनीयाभ्याम्
गणनीयेभ्यः
ಪಂಚಮೀ
गणनीयात् / गणनीयाद्
गणनीयाभ्याम्
गणनीयेभ्यः
ಷಷ್ಠೀ
गणनीयस्य
गणनीययोः
गणनीयानाम्
ಸಪ್ತಮೀ
गणनीये
गणनीययोः
गणनीयेषु


ಇತರರು