गडक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गडकः
गडकौ
गडकाः
ಸಂಬೋಧನ
गडक
गडकौ
गडकाः
ದ್ವಿತೀಯಾ
गडकम्
गडकौ
गडकान्
ತೃತೀಯಾ
गडकेन
गडकाभ्याम्
गडकैः
ಚತುರ್ಥೀ
गडकाय
गडकाभ्याम्
गडकेभ्यः
ಪಂಚಮೀ
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
ಷಷ್ಠೀ
गडकस्य
गडकयोः
गडकानाम्
ಸಪ್ತಮೀ
गडके
गडकयोः
गडकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गडकः
गडकौ
गडकाः
ಸಂಬೋಧನ
गडक
गडकौ
गडकाः
ದ್ವಿತೀಯಾ
गडकम्
गडकौ
गडकान्
ತೃತೀಯಾ
गडकेन
गडकाभ्याम्
गडकैः
ಚತುರ್ಥೀ
गडकाय
गडकाभ्याम्
गडकेभ्यः
ಪಂಚಮೀ
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
ಷಷ್ಠೀ
गडकस्य
गडकयोः
गडकानाम्
ಸಪ್ತಮೀ
गडके
गडकयोः
गडकेषु


ಇತರರು