गडक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गडकः
गडकौ
गडकाः
ସମ୍ବୋଧନ
गडक
गडकौ
गडकाः
ଦ୍ୱିତୀୟା
गडकम्
गडकौ
गडकान्
ତୃତୀୟା
गडकेन
गडकाभ्याम्
गडकैः
ଚତୁର୍ଥୀ
गडकाय
गडकाभ्याम्
गडकेभ्यः
ପଞ୍ଚମୀ
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
ଷଷ୍ଠୀ
गडकस्य
गडकयोः
गडकानाम्
ସପ୍ତମୀ
गडके
गडकयोः
गडकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गडकः
गडकौ
गडकाः
ସମ୍ବୋଧନ
गडक
गडकौ
गडकाः
ଦ୍ୱିତୀୟା
गडकम्
गडकौ
गडकान्
ତୃତୀୟା
गडकेन
गडकाभ्याम्
गडकैः
ଚତୁର୍ଥୀ
गडकाय
गडकाभ्याम्
गडकेभ्यः
ପଞ୍ଚମୀ
गडकात् / गडकाद्
गडकाभ्याम्
गडकेभ्यः
ଷଷ୍ଠୀ
गडकस्य
गडकयोः
गडकानाम्
ସପ୍ତମୀ
गडके
गडकयोः
गडकेषु


ଅନ୍ୟ