गञ्जा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गञ्जा
गञ्जे
गञ्जाः
ಸಂಬೋಧನ
गञ्जे
गञ्जे
गञ्जाः
ದ್ವಿತೀಯಾ
गञ्जाम्
गञ्जे
गञ्जाः
ತೃತೀಯಾ
गञ्जया
गञ्जाभ्याम्
गञ्जाभिः
ಚತುರ್ಥೀ
गञ्जायै
गञ्जाभ्याम्
गञ्जाभ्यः
ಪಂಚಮೀ
गञ्जायाः
गञ्जाभ्याम्
गञ्जाभ्यः
ಷಷ್ಠೀ
गञ्जायाः
गञ्जयोः
गञ्जानाम्
ಸಪ್ತಮೀ
गञ्जायाम्
गञ्जयोः
गञ्जासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गञ्जा
गञ्जे
गञ्जाः
ಸಂಬೋಧನ
गञ्जे
गञ्जे
गञ्जाः
ದ್ವಿತೀಯಾ
गञ्जाम्
गञ्जे
गञ्जाः
ತೃತೀಯಾ
गञ्जया
गञ्जाभ्याम्
गञ्जाभिः
ಚತುರ್ಥೀ
गञ्जायै
गञ्जाभ्याम्
गञ्जाभ्यः
ಪಂಚಮೀ
गञ्जायाः
गञ्जाभ्याम्
गञ्जाभ्यः
ಷಷ್ಠೀ
गञ्जायाः
गञ्जयोः
गञ्जानाम्
ಸಪ್ತಮೀ
गञ्जायाम्
गञ्जयोः
गञ्जासु


ಇತರರು