गजित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गजितः
गजितौ
गजिताः
ಸಂಬೋಧನ
गजित
गजितौ
गजिताः
ದ್ವಿತೀಯಾ
गजितम्
गजितौ
गजितान्
ತೃತೀಯಾ
गजितेन
गजिताभ्याम्
गजितैः
ಚತುರ್ಥೀ
गजिताय
गजिताभ्याम्
गजितेभ्यः
ಪಂಚಮೀ
गजितात् / गजिताद्
गजिताभ्याम्
गजितेभ्यः
ಷಷ್ಠೀ
गजितस्य
गजितयोः
गजितानाम्
ಸಪ್ತಮೀ
गजिते
गजितयोः
गजितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गजितः
गजितौ
गजिताः
ಸಂಬೋಧನ
गजित
गजितौ
गजिताः
ದ್ವಿತೀಯಾ
गजितम्
गजितौ
गजितान्
ತೃತೀಯಾ
गजितेन
गजिताभ्याम्
गजितैः
ಚತುರ್ಥೀ
गजिताय
गजिताभ्याम्
गजितेभ्यः
ಪಂಚಮೀ
गजितात् / गजिताद्
गजिताभ्याम्
गजितेभ्यः
ಷಷ್ಠೀ
गजितस्य
गजितयोः
गजितानाम्
ಸಪ್ತಮೀ
गजिते
गजितयोः
गजितेषु


ಇತರರು