गजित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गजितः
गजितौ
गजिताः
ସମ୍ବୋଧନ
गजित
गजितौ
गजिताः
ଦ୍ୱିତୀୟା
गजितम्
गजितौ
गजितान्
ତୃତୀୟା
गजितेन
गजिताभ्याम्
गजितैः
ଚତୁର୍ଥୀ
गजिताय
गजिताभ्याम्
गजितेभ्यः
ପଞ୍ଚମୀ
गजितात् / गजिताद्
गजिताभ्याम्
गजितेभ्यः
ଷଷ୍ଠୀ
गजितस्य
गजितयोः
गजितानाम्
ସପ୍ତମୀ
गजिते
गजितयोः
गजितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गजितः
गजितौ
गजिताः
ସମ୍ବୋଧନ
गजित
गजितौ
गजिताः
ଦ୍ୱିତୀୟା
गजितम्
गजितौ
गजितान्
ତୃତୀୟା
गजितेन
गजिताभ्याम्
गजितैः
ଚତୁର୍ଥୀ
गजिताय
गजिताभ्याम्
गजितेभ्यः
ପଞ୍ଚମୀ
गजितात् / गजिताद्
गजिताभ्याम्
गजितेभ्यः
ଷଷ୍ଠୀ
गजितस्य
गजितयोः
गजितानाम्
ସପ୍ତମୀ
गजिते
गजितयोः
गजितेषु


ଅନ୍ୟ