गच्छत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गच्छन्
गच्छन्तौ
गच्छन्तः
ಸಂಬೋಧನ
गच्छन्
गच्छन्तौ
गच्छन्तः
ದ್ವಿತೀಯಾ
गच्छन्तम्
गच्छन्तौ
गच्छतः
ತೃತೀಯಾ
गच्छता
गच्छद्भ्याम्
गच्छद्भिः
ಚತುರ್ಥೀ
गच्छते
गच्छद्भ्याम्
गच्छद्भ्यः
ಪಂಚಮೀ
गच्छतः
गच्छद्भ्याम्
गच्छद्भ्यः
ಷಷ್ಠೀ
गच्छतः
गच्छतोः
गच्छताम्
ಸಪ್ತಮೀ
गच्छति
गच्छतोः
गच्छत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गच्छन्
गच्छन्तौ
गच्छन्तः
ಸಂಬೋಧನ
गच्छन्
गच्छन्तौ
गच्छन्तः
ದ್ವಿತೀಯಾ
गच्छन्तम्
गच्छन्तौ
गच्छतः
ತೃತೀಯಾ
गच्छता
गच्छद्भ्याम्
गच्छद्भिः
ಚತುರ್ಥೀ
गच्छते
गच्छद्भ्याम्
गच्छद्भ्यः
ಪಂಚಮೀ
गच्छतः
गच्छद्भ्याम्
गच्छद्भ्यः
ಷಷ್ಠೀ
गच्छतः
गच्छतोः
गच्छताम्
ಸಪ್ತಮೀ
गच्छति
गच्छतोः
गच्छत्सु


ಇತರರು