गच्छत् ଶବ୍ଦ ରୂପ
(ପୁଂଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
गच्छन्
गच्छन्तौ
गच्छन्तः
ସମ୍ବୋଧନ
गच्छन्
गच्छन्तौ
गच्छन्तः
ଦ୍ୱିତୀୟା
गच्छन्तम्
गच्छन्तौ
गच्छतः
ତୃତୀୟା
गच्छता
गच्छद्भ्याम्
गच्छद्भिः
ଚତୁର୍ଥୀ
गच्छते
गच्छद्भ्याम्
गच्छद्भ्यः
ପଞ୍ଚମୀ
गच्छतः
गच्छद्भ्याम्
गच्छद्भ्यः
ଷଷ୍ଠୀ
गच्छतः
गच्छतोः
गच्छताम्
ସପ୍ତମୀ
गच्छति
गच्छतोः
गच्छत्सु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
गच्छन्
गच्छन्तौ
गच्छन्तः
ସମ୍ବୋଧନ
गच्छन्
गच्छन्तौ
गच्छन्तः
ଦ୍ୱିତୀୟା
गच्छन्तम्
गच्छन्तौ
गच्छतः
ତୃତୀୟା
गच्छता
गच्छद्भ्याम्
गच्छद्भिः
ଚତୁର୍ଥୀ
गच्छते
गच्छद्भ्याम्
गच्छद्भ्यः
ପଞ୍ଚମୀ
गच्छतः
गच्छद्भ्याम्
गच्छद्भ्यः
ଷଷ୍ଠୀ
गच्छतः
गच्छतोः
गच्छताम्
ସପ୍ତମୀ
गच्छति
गच्छतोः
गच्छत्सु
ଅନ୍ୟ