गच्छत् विभक्तीरूपे

(पुल्लिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गच्छन्
गच्छन्तौ
गच्छन्तः
संबोधन
गच्छन्
गच्छन्तौ
गच्छन्तः
द्वितीया
गच्छन्तम्
गच्छन्तौ
गच्छतः
तृतीया
गच्छता
गच्छद्भ्याम्
गच्छद्भिः
चतुर्थी
गच्छते
गच्छद्भ्याम्
गच्छद्भ्यः
पंचमी
गच्छतः
गच्छद्भ्याम्
गच्छद्भ्यः
षष्ठी
गच्छतः
गच्छतोः
गच्छताम्
सप्तमी
गच्छति
गच्छतोः
गच्छत्सु
 
एक
द्वि
अनेक
प्रथमा
गच्छन्
गच्छन्तौ
गच्छन्तः
सम्बोधन
गच्छन्
गच्छन्तौ
गच्छन्तः
द्वितीया
गच्छन्तम्
गच्छन्तौ
गच्छतः
तृतीया
गच्छता
गच्छद्भ्याम्
गच्छद्भिः
चतुर्थी
गच्छते
गच्छद्भ्याम्
गच्छद्भ्यः
पञ्चमी
गच्छतः
गच्छद्भ्याम्
गच्छद्भ्यः
षष्ठी
गच्छतः
गच्छतोः
गच्छताम्
सप्तमी
गच्छति
गच्छतोः
गच्छत्सु


इतर