गङ्गा ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
गङ्गा
गङ्गे
गङ्गाः
ಸಂಬೋಧನ
गङ्गे
गङ्गे
गङ्गाः
ದ್ವಿತೀಯಾ
गङ्गाम्
गङ्गे
गङ्गाः
ತೃತೀಯಾ
गङ्गया
गङ्गाभ्याम्
गङ्गाभिः
ಚತುರ್ಥೀ
गङ्गायै
गङ्गाभ्याम्
गङ्गाभ्यः
ಪಂಚಮೀ
गङ्गायाः
गङ्गाभ्याम्
गङ्गाभ्यः
ಷಷ್ಠೀ
गङ्गायाः
गङ्गयोः
गङ्गानाम्
ಸಪ್ತಮೀ
गङ्गायाम्
गङ्गयोः
गङ्गासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
गङ्गा
गङ्गे
गङ्गाः
ಸಂಬೋಧನ
गङ्गे
गङ्गे
गङ्गाः
ದ್ವಿತೀಯಾ
गङ्गाम्
गङ्गे
गङ्गाः
ತೃತೀಯಾ
गङ्गया
गङ्गाभ्याम्
गङ्गाभिः
ಚತುರ್ಥೀ
गङ्गायै
गङ्गाभ्याम्
गङ्गाभ्यः
ಪಂಚಮೀ
गङ्गायाः
गङ्गाभ्याम्
गङ्गाभ्यः
ಷಷ್ಠೀ
गङ्गायाः
गङ्गयोः
गङ्गानाम्
ಸಪ್ತಮೀ
गङ्गायाम्
गङ्गयोः
गङ्गासु