गङ्गा विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
गङ्गा
गङ्गे
गङ्गाः
संबोधन
गङ्गे
गङ्गे
गङ्गाः
द्वितीया
गङ्गाम्
गङ्गे
गङ्गाः
तृतीया
गङ्गया
गङ्गाभ्याम्
गङ्गाभिः
चतुर्थी
गङ्गायै
गङ्गाभ्याम्
गङ्गाभ्यः
पंचमी
गङ्गायाः
गङ्गाभ्याम्
गङ्गाभ्यः
षष्ठी
गङ्गायाः
गङ्गयोः
गङ्गानाम्
सप्तमी
गङ्गायाम्
गङ्गयोः
गङ्गासु
 
एक
द्वि
अनेक
प्रथमा
गङ्गा
गङ्गे
गङ्गाः
सम्बोधन
गङ्गे
गङ्गे
गङ्गाः
द्वितीया
गङ्गाम्
गङ्गे
गङ्गाः
तृतीया
गङ्गया
गङ्गाभ्याम्
गङ्गाभिः
चतुर्थी
गङ्गायै
गङ्गाभ्याम्
गङ्गाभ्यः
पञ्चमी
गङ्गायाः
गङ्गाभ्याम्
गङ्गाभ्यः
षष्ठी
गङ्गायाः
गङ्गयोः
गङ्गानाम्
सप्तमी
गङ्गायाम्
गङ्गयोः
गङ्गासु