खोलनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खोलनीयः
खोलनीयौ
खोलनीयाः
ಸಂಬೋಧನ
खोलनीय
खोलनीयौ
खोलनीयाः
ದ್ವಿತೀಯಾ
खोलनीयम्
खोलनीयौ
खोलनीयान्
ತೃತೀಯಾ
खोलनीयेन
खोलनीयाभ्याम्
खोलनीयैः
ಚತುರ್ಥೀ
खोलनीयाय
खोलनीयाभ्याम्
खोलनीयेभ्यः
ಪಂಚಮೀ
खोलनीयात् / खोलनीयाद्
खोलनीयाभ्याम्
खोलनीयेभ्यः
ಷಷ್ಠೀ
खोलनीयस्य
खोलनीययोः
खोलनीयानाम्
ಸಪ್ತಮೀ
खोलनीये
खोलनीययोः
खोलनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खोलनीयः
खोलनीयौ
खोलनीयाः
ಸಂಬೋಧನ
खोलनीय
खोलनीयौ
खोलनीयाः
ದ್ವಿತೀಯಾ
खोलनीयम्
खोलनीयौ
खोलनीयान्
ತೃತೀಯಾ
खोलनीयेन
खोलनीयाभ्याम्
खोलनीयैः
ಚತುರ್ಥೀ
खोलनीयाय
खोलनीयाभ्याम्
खोलनीयेभ्यः
ಪಂಚಮೀ
खोलनीयात् / खोलनीयाद्
खोलनीयाभ्याम्
खोलनीयेभ्यः
ಷಷ್ಠೀ
खोलनीयस्य
खोलनीययोः
खोलनीयानाम्
ಸಪ್ತಮೀ
खोलनीये
खोलनीययोः
खोलनीयेषु


ಇತರರು