खेवनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खेवनीयः
खेवनीयौ
खेवनीयाः
ಸಂಬೋಧನ
खेवनीय
खेवनीयौ
खेवनीयाः
ದ್ವಿತೀಯಾ
खेवनीयम्
खेवनीयौ
खेवनीयान्
ತೃತೀಯಾ
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
ಚತುರ್ಥೀ
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
ಪಂಚಮೀ
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
ಷಷ್ಠೀ
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
ಸಪ್ತಮೀ
खेवनीये
खेवनीययोः
खेवनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खेवनीयः
खेवनीयौ
खेवनीयाः
ಸಂಬೋಧನ
खेवनीय
खेवनीयौ
खेवनीयाः
ದ್ವಿತೀಯಾ
खेवनीयम्
खेवनीयौ
खेवनीयान्
ತೃತೀಯಾ
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
ಚತುರ್ಥೀ
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
ಪಂಚಮೀ
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
ಷಷ್ಠೀ
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
ಸಪ್ತಮೀ
खेवनीये
खेवनीययोः
खेवनीयेषु


ಇತರರು