खेवनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
खेवनीयः
खेवनीयौ
खेवनीयाः
ସମ୍ବୋଧନ
खेवनीय
खेवनीयौ
खेवनीयाः
ଦ୍ୱିତୀୟା
खेवनीयम्
खेवनीयौ
खेवनीयान्
ତୃତୀୟା
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
ଚତୁର୍ଥୀ
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
ପଞ୍ଚମୀ
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
ଷଷ୍ଠୀ
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
ସପ୍ତମୀ
खेवनीये
खेवनीययोः
खेवनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
खेवनीयः
खेवनीयौ
खेवनीयाः
ସମ୍ବୋଧନ
खेवनीय
खेवनीयौ
खेवनीयाः
ଦ୍ୱିତୀୟା
खेवनीयम्
खेवनीयौ
खेवनीयान्
ତୃତୀୟା
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
ଚତୁର୍ଥୀ
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
ପଞ୍ଚମୀ
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
ଷଷ୍ଠୀ
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
ସପ୍ତମୀ
खेवनीये
खेवनीययोः
खेवनीयेषु


ଅନ୍ୟ