खेवनीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
खेवनीयः
खेवनीयौ
खेवनीयाः
संबोधन
खेवनीय
खेवनीयौ
खेवनीयाः
द्वितीया
खेवनीयम्
खेवनीयौ
खेवनीयान्
तृतीया
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
चतुर्थी
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
पंचमी
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
षष्ठी
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
सप्तमी
खेवनीये
खेवनीययोः
खेवनीयेषु
 
एक
द्वि
अनेक
प्रथमा
खेवनीयः
खेवनीयौ
खेवनीयाः
सम्बोधन
खेवनीय
खेवनीयौ
खेवनीयाः
द्वितीया
खेवनीयम्
खेवनीयौ
खेवनीयान्
तृतीया
खेवनीयेन
खेवनीयाभ्याम्
खेवनीयैः
चतुर्थी
खेवनीयाय
खेवनीयाभ्याम्
खेवनीयेभ्यः
पञ्चमी
खेवनीयात् / खेवनीयाद्
खेवनीयाभ्याम्
खेवनीयेभ्यः
षष्ठी
खेवनीयस्य
खेवनीययोः
खेवनीयानाम्
सप्तमी
खेवनीये
खेवनीययोः
खेवनीयेषु


इतर