खेलितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खेलितव्यः
खेलितव्यौ
खेलितव्याः
ಸಂಬೋಧನ
खेलितव्य
खेलितव्यौ
खेलितव्याः
ದ್ವಿತೀಯಾ
खेलितव्यम्
खेलितव्यौ
खेलितव्यान्
ತೃತೀಯಾ
खेलितव्येन
खेलितव्याभ्याम्
खेलितव्यैः
ಚತುರ್ಥೀ
खेलितव्याय
खेलितव्याभ्याम्
खेलितव्येभ्यः
ಪಂಚಮೀ
खेलितव्यात् / खेलितव्याद्
खेलितव्याभ्याम्
खेलितव्येभ्यः
ಷಷ್ಠೀ
खेलितव्यस्य
खेलितव्ययोः
खेलितव्यानाम्
ಸಪ್ತಮೀ
खेलितव्ये
खेलितव्ययोः
खेलितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खेलितव्यः
खेलितव्यौ
खेलितव्याः
ಸಂಬೋಧನ
खेलितव्य
खेलितव्यौ
खेलितव्याः
ದ್ವಿತೀಯಾ
खेलितव्यम्
खेलितव्यौ
खेलितव्यान्
ತೃತೀಯಾ
खेलितव्येन
खेलितव्याभ्याम्
खेलितव्यैः
ಚತುರ್ಥೀ
खेलितव्याय
खेलितव्याभ्याम्
खेलितव्येभ्यः
ಪಂಚಮೀ
खेलितव्यात् / खेलितव्याद्
खेलितव्याभ्याम्
खेलितव्येभ्यः
ಷಷ್ಠೀ
खेलितव्यस्य
खेलितव्ययोः
खेलितव्यानाम्
ಸಪ್ತಮೀ
खेलितव्ये
खेलितव्ययोः
खेलितव्येषु


ಇತರರು