खेलितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
खेलितव्यः
खेलितव्यौ
खेलितव्याः
संबोधन
खेलितव्य
खेलितव्यौ
खेलितव्याः
द्वितीया
खेलितव्यम्
खेलितव्यौ
खेलितव्यान्
तृतीया
खेलितव्येन
खेलितव्याभ्याम्
खेलितव्यैः
चतुर्थी
खेलितव्याय
खेलितव्याभ्याम्
खेलितव्येभ्यः
पंचमी
खेलितव्यात् / खेलितव्याद्
खेलितव्याभ्याम्
खेलितव्येभ्यः
षष्ठी
खेलितव्यस्य
खेलितव्ययोः
खेलितव्यानाम्
सप्तमी
खेलितव्ये
खेलितव्ययोः
खेलितव्येषु
 
एक
द्वि
अनेक
प्रथमा
खेलितव्यः
खेलितव्यौ
खेलितव्याः
सम्बोधन
खेलितव्य
खेलितव्यौ
खेलितव्याः
द्वितीया
खेलितव्यम्
खेलितव्यौ
खेलितव्यान्
तृतीया
खेलितव्येन
खेलितव्याभ्याम्
खेलितव्यैः
चतुर्थी
खेलितव्याय
खेलितव्याभ्याम्
खेलितव्येभ्यः
पञ्चमी
खेलितव्यात् / खेलितव्याद्
खेलितव्याभ्याम्
खेलितव्येभ्यः
षष्ठी
खेलितव्यस्य
खेलितव्ययोः
खेलितव्यानाम्
सप्तमी
खेलितव्ये
खेलितव्ययोः
खेलितव्येषु


इतर