खेत्तव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खेत्तव्यः
खेत्तव्यौ
खेत्तव्याः
ಸಂಬೋಧನ
खेत्तव्य
खेत्तव्यौ
खेत्तव्याः
ದ್ವಿತೀಯಾ
खेत्तव्यम्
खेत्तव्यौ
खेत्तव्यान्
ತೃತೀಯಾ
खेत्तव्येन
खेत्तव्याभ्याम्
खेत्तव्यैः
ಚತುರ್ಥೀ
खेत्तव्याय
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
ಪಂಚಮೀ
खेत्तव्यात् / खेत्तव्याद्
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
ಷಷ್ಠೀ
खेत्तव्यस्य
खेत्तव्ययोः
खेत्तव्यानाम्
ಸಪ್ತಮೀ
खेत्तव्ये
खेत्तव्ययोः
खेत्तव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खेत्तव्यः
खेत्तव्यौ
खेत्तव्याः
ಸಂಬೋಧನ
खेत्तव्य
खेत्तव्यौ
खेत्तव्याः
ದ್ವಿತೀಯಾ
खेत्तव्यम्
खेत्तव्यौ
खेत्तव्यान्
ತೃತೀಯಾ
खेत्तव्येन
खेत्तव्याभ्याम्
खेत्तव्यैः
ಚತುರ್ಥೀ
खेत्तव्याय
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
ಪಂಚಮೀ
खेत्तव्यात् / खेत्तव्याद्
खेत्तव्याभ्याम्
खेत्तव्येभ्यः
ಷಷ್ಠೀ
खेत्तव्यस्य
खेत्तव्ययोः
खेत्तव्यानाम्
ಸಪ್ತಮೀ
खेत्तव्ये
खेत्तव्ययोः
खेत्तव्येषु


ಇತರರು