खेडक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खेडकः
खेडकौ
खेडकाः
ಸಂಬೋಧನ
खेडक
खेडकौ
खेडकाः
ದ್ವಿತೀಯಾ
खेडकम्
खेडकौ
खेडकान्
ತೃತೀಯಾ
खेडकेन
खेडकाभ्याम्
खेडकैः
ಚತುರ್ಥೀ
खेडकाय
खेडकाभ्याम्
खेडकेभ्यः
ಪಂಚಮೀ
खेडकात् / खेडकाद्
खेडकाभ्याम्
खेडकेभ्यः
ಷಷ್ಠೀ
खेडकस्य
खेडकयोः
खेडकानाम्
ಸಪ್ತಮೀ
खेडके
खेडकयोः
खेडकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खेडकः
खेडकौ
खेडकाः
ಸಂಬೋಧನ
खेडक
खेडकौ
खेडकाः
ದ್ವಿತೀಯಾ
खेडकम्
खेडकौ
खेडकान्
ತೃತೀಯಾ
खेडकेन
खेडकाभ्याम्
खेडकैः
ಚತುರ್ಥೀ
खेडकाय
खेडकाभ्याम्
खेडकेभ्यः
ಪಂಚಮೀ
खेडकात् / खेडकाद्
खेडकाभ्याम्
खेडकेभ्यः
ಷಷ್ಠೀ
खेडकस्य
खेडकयोः
खेडकानाम्
ಸಪ್ತಮೀ
खेडके
खेडकयोः
खेडकेषु


ಇತರರು