खेटित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खेटितः
खेटितौ
खेटिताः
ಸಂಬೋಧನ
खेटित
खेटितौ
खेटिताः
ದ್ವಿತೀಯಾ
खेटितम्
खेटितौ
खेटितान्
ತೃತೀಯಾ
खेटितेन
खेटिताभ्याम्
खेटितैः
ಚತುರ್ಥೀ
खेटिताय
खेटिताभ्याम्
खेटितेभ्यः
ಪಂಚಮೀ
खेटितात् / खेटिताद्
खेटिताभ्याम्
खेटितेभ्यः
ಷಷ್ಠೀ
खेटितस्य
खेटितयोः
खेटितानाम्
ಸಪ್ತಮೀ
खेटिते
खेटितयोः
खेटितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खेटितः
खेटितौ
खेटिताः
ಸಂಬೋಧನ
खेटित
खेटितौ
खेटिताः
ದ್ವಿತೀಯಾ
खेटितम्
खेटितौ
खेटितान्
ತೃತೀಯಾ
खेटितेन
खेटिताभ्याम्
खेटितैः
ಚತುರ್ಥೀ
खेटिताय
खेटिताभ्याम्
खेटितेभ्यः
ಪಂಚಮೀ
खेटितात् / खेटिताद्
खेटिताभ्याम्
खेटितेभ्यः
ಷಷ್ಠೀ
खेटितस्य
खेटितयोः
खेटितानाम्
ಸಪ್ತಮೀ
खेटिते
खेटितयोः
खेटितेषु


ಇತರರು