खेटयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खेटयितव्यः
खेटयितव्यौ
खेटयितव्याः
ಸಂಬೋಧನ
खेटयितव्य
खेटयितव्यौ
खेटयितव्याः
ದ್ವಿತೀಯಾ
खेटयितव्यम्
खेटयितव्यौ
खेटयितव्यान्
ತೃತೀಯಾ
खेटयितव्येन
खेटयितव्याभ्याम्
खेटयितव्यैः
ಚತುರ್ಥೀ
खेटयितव्याय
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
ಪಂಚಮೀ
खेटयितव्यात् / खेटयितव्याद्
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
ಷಷ್ಠೀ
खेटयितव्यस्य
खेटयितव्ययोः
खेटयितव्यानाम्
ಸಪ್ತಮೀ
खेटयितव्ये
खेटयितव्ययोः
खेटयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खेटयितव्यः
खेटयितव्यौ
खेटयितव्याः
ಸಂಬೋಧನ
खेटयितव्य
खेटयितव्यौ
खेटयितव्याः
ದ್ವಿತೀಯಾ
खेटयितव्यम्
खेटयितव्यौ
खेटयितव्यान्
ತೃತೀಯಾ
खेटयितव्येन
खेटयितव्याभ्याम्
खेटयितव्यैः
ಚತುರ್ಥೀ
खेटयितव्याय
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
ಪಂಚಮೀ
खेटयितव्यात् / खेटयितव्याद्
खेटयितव्याभ्याम्
खेटयितव्येभ्यः
ಷಷ್ಠೀ
खेटयितव्यस्य
खेटयितव्ययोः
खेटयितव्यानाम्
ಸಪ್ತಮೀ
खेटयितव्ये
खेटयितव्ययोः
खेटयितव्येषु


ಇತರರು