खूर्दितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
ದ್ವಿತೀಯಾ
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
ತೃತೀಯಾ
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
ಚತುರ್ಥೀ
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ಪಂಚಮೀ
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ಷಷ್ಠೀ
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
ಸಪ್ತಮೀ
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
ದ್ವಿತೀಯಾ
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
ತೃತೀಯಾ
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
ಚತುರ್ಥೀ
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ಪಂಚಮೀ
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ಷಷ್ಠೀ
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
ಸಪ್ತಮೀ
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु


ಇತರರು