खूर्दितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
ଦ୍ୱିତୀୟା
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
ତୃତୀୟା
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
ଚତୁର୍ଥୀ
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ପଞ୍ଚମୀ
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ଷଷ୍ଠୀ
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
ସପ୍ତମୀ
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
खूर्दितव्यः
खूर्दितव्यौ
खूर्दितव्याः
ଦ୍ୱିତୀୟା
खूर्दितव्यम्
खूर्दितव्यौ
खूर्दितव्यान्
ତୃତୀୟା
खूर्दितव्येन
खूर्दितव्याभ्याम्
खूर्दितव्यैः
ଚତୁର୍ଥୀ
खूर्दितव्याय
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ପଞ୍ଚମୀ
खूर्दितव्यात् / खूर्दितव्याद्
खूर्दितव्याभ्याम्
खूर्दितव्येभ्यः
ଷଷ୍ଠୀ
खूर्दितव्यस्य
खूर्दितव्ययोः
खूर्दितव्यानाम्
ସପ୍ତମୀ
खूर्दितव्ये
खूर्दितव्ययोः
खूर्दितव्येषु


ଅନ୍ୟ