खुर्दित ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खुर्दितम्
खुर्दिते
खुर्दितानि
ಸಂಬೋಧನ
खुर्दित
खुर्दिते
खुर्दितानि
ದ್ವಿತೀಯಾ
खुर्दितम्
खुर्दिते
खुर्दितानि
ತೃತೀಯಾ
खुर्दितेन
खुर्दिताभ्याम्
खुर्दितैः
ಚತುರ್ಥೀ
खुर्दिताय
खुर्दिताभ्याम्
खुर्दितेभ्यः
ಪಂಚಮೀ
खुर्दितात् / खुर्दिताद्
खुर्दिताभ्याम्
खुर्दितेभ्यः
ಷಷ್ಠೀ
खुर्दितस्य
खुर्दितयोः
खुर्दितानाम्
ಸಪ್ತಮೀ
खुर्दिते
खुर्दितयोः
खुर्दितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खुर्दितम्
खुर्दिते
खुर्दितानि
ಸಂಬೋಧನ
खुर्दित
खुर्दिते
खुर्दितानि
ದ್ವಿತೀಯಾ
खुर्दितम्
खुर्दिते
खुर्दितानि
ತೃತೀಯಾ
खुर्दितेन
खुर्दिताभ्याम्
खुर्दितैः
ಚತುರ್ಥೀ
खुर्दिताय
खुर्दिताभ्याम्
खुर्दितेभ्यः
ಪಂಚಮೀ
खुर्दितात् / खुर्दिताद्
खुर्दिताभ्याम्
खुर्दितेभ्यः
ಷಷ್ಠೀ
खुर्दितस्य
खुर्दितयोः
खुर्दितानाम्
ಸಪ್ತಮೀ
खुर्दिते
खुर्दितयोः
खुर्दितेषु


ಇತರರು