खुर्दायक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
खुर्दायकः
खुर्दायकौ
खुर्दायकाः
ಸಂಬೋಧನ
खुर्दायक
खुर्दायकौ
खुर्दायकाः
ದ್ವಿತೀಯಾ
खुर्दायकम्
खुर्दायकौ
खुर्दायकान्
ತೃತೀಯಾ
खुर्दायकेन
खुर्दायकाभ्याम्
खुर्दायकैः
ಚತುರ್ಥೀ
खुर्दायकाय
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
ಪಂಚಮೀ
खुर्दायकात् / खुर्दायकाद्
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
ಷಷ್ಠೀ
खुर्दायकस्य
खुर्दायकयोः
खुर्दायकानाम्
ಸಪ್ತಮೀ
खुर्दायके
खुर्दायकयोः
खुर्दायकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
खुर्दायकः
खुर्दायकौ
खुर्दायकाः
ಸಂಬೋಧನ
खुर्दायक
खुर्दायकौ
खुर्दायकाः
ದ್ವಿತೀಯಾ
खुर्दायकम्
खुर्दायकौ
खुर्दायकान्
ತೃತೀಯಾ
खुर्दायकेन
खुर्दायकाभ्याम्
खुर्दायकैः
ಚತುರ್ಥೀ
खुर्दायकाय
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
ಪಂಚಮೀ
खुर्दायकात् / खुर्दायकाद्
खुर्दायकाभ्याम्
खुर्दायकेभ्यः
ಷಷ್ಠೀ
खुर्दायकस्य
खुर्दायकयोः
खुर्दायकानाम्
ಸಪ್ತಮೀ
खुर्दायके
खुर्दायकयोः
खुर्दायकेषु


ಇತರರು